Declension table of ?āryasthavira

Deva

MasculineSingularDualPlural
Nominativeāryasthaviraḥ āryasthavirau āryasthavirāḥ
Vocativeāryasthavira āryasthavirau āryasthavirāḥ
Accusativeāryasthaviram āryasthavirau āryasthavirān
Instrumentalāryasthavireṇa āryasthavirābhyām āryasthaviraiḥ āryasthavirebhiḥ
Dativeāryasthavirāya āryasthavirābhyām āryasthavirebhyaḥ
Ablativeāryasthavirāt āryasthavirābhyām āryasthavirebhyaḥ
Genitiveāryasthavirasya āryasthavirayoḥ āryasthavirāṇām
Locativeāryasthavire āryasthavirayoḥ āryasthavireṣu

Compound āryasthavira -

Adverb -āryasthaviram -āryasthavirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria