Declension table of ?āryasiddhānta

Deva

MasculineSingularDualPlural
Nominativeāryasiddhāntaḥ āryasiddhāntau āryasiddhāntāḥ
Vocativeāryasiddhānta āryasiddhāntau āryasiddhāntāḥ
Accusativeāryasiddhāntam āryasiddhāntau āryasiddhāntān
Instrumentalāryasiddhāntena āryasiddhāntābhyām āryasiddhāntaiḥ āryasiddhāntebhiḥ
Dativeāryasiddhāntāya āryasiddhāntābhyām āryasiddhāntebhyaḥ
Ablativeāryasiddhāntāt āryasiddhāntābhyām āryasiddhāntebhyaḥ
Genitiveāryasiddhāntasya āryasiddhāntayoḥ āryasiddhāntānām
Locativeāryasiddhānte āryasiddhāntayoḥ āryasiddhānteṣu

Compound āryasiddhānta -

Adverb -āryasiddhāntam -āryasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria