Declension table of ?āryapravṛttā

Deva

FeminineSingularDualPlural
Nominativeāryapravṛttā āryapravṛtte āryapravṛttāḥ
Vocativeāryapravṛtte āryapravṛtte āryapravṛttāḥ
Accusativeāryapravṛttām āryapravṛtte āryapravṛttāḥ
Instrumentalāryapravṛttayā āryapravṛttābhyām āryapravṛttābhiḥ
Dativeāryapravṛttāyai āryapravṛttābhyām āryapravṛttābhyaḥ
Ablativeāryapravṛttāyāḥ āryapravṛttābhyām āryapravṛttābhyaḥ
Genitiveāryapravṛttāyāḥ āryapravṛttayoḥ āryapravṛttānām
Locativeāryapravṛttāyām āryapravṛttayoḥ āryapravṛttāsu

Adverb -āryapravṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria