Declension table of ?āryapravṛtta

Deva

MasculineSingularDualPlural
Nominativeāryapravṛttaḥ āryapravṛttau āryapravṛttāḥ
Vocativeāryapravṛtta āryapravṛttau āryapravṛttāḥ
Accusativeāryapravṛttam āryapravṛttau āryapravṛttān
Instrumentalāryapravṛttena āryapravṛttābhyām āryapravṛttaiḥ āryapravṛttebhiḥ
Dativeāryapravṛttāya āryapravṛttābhyām āryapravṛttebhyaḥ
Ablativeāryapravṛttāt āryapravṛttābhyām āryapravṛttebhyaḥ
Genitiveāryapravṛttasya āryapravṛttayoḥ āryapravṛttānām
Locativeāryapravṛtte āryapravṛttayoḥ āryapravṛtteṣu

Compound āryapravṛtta -

Adverb -āryapravṛttam -āryapravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria