Declension table of ?āryamiśra

Deva

NeuterSingularDualPlural
Nominativeāryamiśram āryamiśre āryamiśrāṇi
Vocativeāryamiśra āryamiśre āryamiśrāṇi
Accusativeāryamiśram āryamiśre āryamiśrāṇi
Instrumentalāryamiśreṇa āryamiśrābhyām āryamiśraiḥ
Dativeāryamiśrāya āryamiśrābhyām āryamiśrebhyaḥ
Ablativeāryamiśrāt āryamiśrābhyām āryamiśrebhyaḥ
Genitiveāryamiśrasya āryamiśrayoḥ āryamiśrāṇām
Locativeāryamiśre āryamiśrayoḥ āryamiśreṣu

Compound āryamiśra -

Adverb -āryamiśram -āryamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria