Declension table of ?āryamārgapudgalanāyaka

Deva

MasculineSingularDualPlural
Nominativeāryamārgapudgalanāyakaḥ āryamārgapudgalanāyakau āryamārgapudgalanāyakāḥ
Vocativeāryamārgapudgalanāyaka āryamārgapudgalanāyakau āryamārgapudgalanāyakāḥ
Accusativeāryamārgapudgalanāyakam āryamārgapudgalanāyakau āryamārgapudgalanāyakān
Instrumentalāryamārgapudgalanāyakena āryamārgapudgalanāyakābhyām āryamārgapudgalanāyakaiḥ āryamārgapudgalanāyakebhiḥ
Dativeāryamārgapudgalanāyakāya āryamārgapudgalanāyakābhyām āryamārgapudgalanāyakebhyaḥ
Ablativeāryamārgapudgalanāyakāt āryamārgapudgalanāyakābhyām āryamārgapudgalanāyakebhyaḥ
Genitiveāryamārgapudgalanāyakasya āryamārgapudgalanāyakayoḥ āryamārgapudgalanāyakānām
Locativeāryamārgapudgalanāyake āryamārgapudgalanāyakayoḥ āryamārgapudgalanāyakeṣu

Compound āryamārgapudgalanāyaka -

Adverb -āryamārgapudgalanāyakam -āryamārgapudgalanāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria