Declension table of ?āryamṇa

Deva

NeuterSingularDualPlural
Nominativeāryamṇam āryamṇe āryamṇāni
Vocativeāryamṇa āryamṇe āryamṇāni
Accusativeāryamṇam āryamṇe āryamṇāni
Instrumentalāryamṇena āryamṇābhyām āryamṇaiḥ
Dativeāryamṇāya āryamṇābhyām āryamṇebhyaḥ
Ablativeāryamṇāt āryamṇābhyām āryamṇebhyaḥ
Genitiveāryamṇasya āryamṇayoḥ āryamṇānām
Locativeāryamṇe āryamṇayoḥ āryamṇeṣu

Compound āryamṇa -

Adverb -āryamṇam -āryamṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria