Declension table of ?āryaliṅginī

Deva

FeminineSingularDualPlural
Nominativeāryaliṅginī āryaliṅginyau āryaliṅginyaḥ
Vocativeāryaliṅgini āryaliṅginyau āryaliṅginyaḥ
Accusativeāryaliṅginīm āryaliṅginyau āryaliṅginīḥ
Instrumentalāryaliṅginyā āryaliṅginībhyām āryaliṅginībhiḥ
Dativeāryaliṅginyai āryaliṅginībhyām āryaliṅginībhyaḥ
Ablativeāryaliṅginyāḥ āryaliṅginībhyām āryaliṅginībhyaḥ
Genitiveāryaliṅginyāḥ āryaliṅginyoḥ āryaliṅginīnām
Locativeāryaliṅginyām āryaliṅginyoḥ āryaliṅginīṣu

Compound āryaliṅgini - āryaliṅginī -

Adverb -āryaliṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria