Declension table of ?āryakumāra

Deva

MasculineSingularDualPlural
Nominativeāryakumāraḥ āryakumārau āryakumārāḥ
Vocativeāryakumāra āryakumārau āryakumārāḥ
Accusativeāryakumāram āryakumārau āryakumārān
Instrumentalāryakumāreṇa āryakumārābhyām āryakumāraiḥ āryakumārebhiḥ
Dativeāryakumārāya āryakumārābhyām āryakumārebhyaḥ
Ablativeāryakumārāt āryakumārābhyām āryakumārebhyaḥ
Genitiveāryakumārasya āryakumārayoḥ āryakumārāṇām
Locativeāryakumāre āryakumārayoḥ āryakumāreṣu

Compound āryakumāra -

Adverb -āryakumāram -āryakumārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria