Declension table of ?āryakṛta

Deva

NeuterSingularDualPlural
Nominativeāryakṛtam āryakṛte āryakṛtāni
Vocativeāryakṛta āryakṛte āryakṛtāni
Accusativeāryakṛtam āryakṛte āryakṛtāni
Instrumentalāryakṛtena āryakṛtābhyām āryakṛtaiḥ
Dativeāryakṛtāya āryakṛtābhyām āryakṛtebhyaḥ
Ablativeāryakṛtāt āryakṛtābhyām āryakṛtebhyaḥ
Genitiveāryakṛtasya āryakṛtayoḥ āryakṛtānām
Locativeāryakṛte āryakṛtayoḥ āryakṛteṣu

Compound āryakṛta -

Adverb -āryakṛtam -āryakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria