Declension table of ?āryakṛta

Deva

MasculineSingularDualPlural
Nominativeāryakṛtaḥ āryakṛtau āryakṛtāḥ
Vocativeāryakṛta āryakṛtau āryakṛtāḥ
Accusativeāryakṛtam āryakṛtau āryakṛtān
Instrumentalāryakṛtena āryakṛtābhyām āryakṛtaiḥ āryakṛtebhiḥ
Dativeāryakṛtāya āryakṛtābhyām āryakṛtebhyaḥ
Ablativeāryakṛtāt āryakṛtābhyām āryakṛtebhyaḥ
Genitiveāryakṛtasya āryakṛtayoḥ āryakṛtānām
Locativeāryakṛte āryakṛtayoḥ āryakṛteṣu

Compound āryakṛta -

Adverb -āryakṛtam -āryakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria