Declension table of ?āryajuṣṭā

Deva

FeminineSingularDualPlural
Nominativeāryajuṣṭā āryajuṣṭe āryajuṣṭāḥ
Vocativeāryajuṣṭe āryajuṣṭe āryajuṣṭāḥ
Accusativeāryajuṣṭām āryajuṣṭe āryajuṣṭāḥ
Instrumentalāryajuṣṭayā āryajuṣṭābhyām āryajuṣṭābhiḥ
Dativeāryajuṣṭāyai āryajuṣṭābhyām āryajuṣṭābhyaḥ
Ablativeāryajuṣṭāyāḥ āryajuṣṭābhyām āryajuṣṭābhyaḥ
Genitiveāryajuṣṭāyāḥ āryajuṣṭayoḥ āryajuṣṭānām
Locativeāryajuṣṭāyām āryajuṣṭayoḥ āryajuṣṭāsu

Adverb -āryajuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria