Declension table of ?āryajana

Deva

MasculineSingularDualPlural
Nominativeāryajanaḥ āryajanau āryajanāḥ
Vocativeāryajana āryajanau āryajanāḥ
Accusativeāryajanam āryajanau āryajanān
Instrumentalāryajanena āryajanābhyām āryajanaiḥ āryajanebhiḥ
Dativeāryajanāya āryajanābhyām āryajanebhyaḥ
Ablativeāryajanāt āryajanābhyām āryajanebhyaḥ
Genitiveāryajanasya āryajanayoḥ āryajanānām
Locativeāryajane āryajanayoḥ āryajaneṣu

Compound āryajana -

Adverb -āryajanam -āryajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria