Declension table of ?āryagaṇa

Deva

MasculineSingularDualPlural
Nominativeāryagaṇaḥ āryagaṇau āryagaṇāḥ
Vocativeāryagaṇa āryagaṇau āryagaṇāḥ
Accusativeāryagaṇam āryagaṇau āryagaṇān
Instrumentalāryagaṇena āryagaṇābhyām āryagaṇaiḥ āryagaṇebhiḥ
Dativeāryagaṇāya āryagaṇābhyām āryagaṇebhyaḥ
Ablativeāryagaṇāt āryagaṇābhyām āryagaṇebhyaḥ
Genitiveāryagaṇasya āryagaṇayoḥ āryagaṇānām
Locativeāryagaṇe āryagaṇayoḥ āryagaṇeṣu

Compound āryagaṇa -

Adverb -āryagaṇam -āryagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria