Declension table of ?āryagṛhya

Deva

NeuterSingularDualPlural
Nominativeāryagṛhyam āryagṛhye āryagṛhyāṇi
Vocativeāryagṛhya āryagṛhye āryagṛhyāṇi
Accusativeāryagṛhyam āryagṛhye āryagṛhyāṇi
Instrumentalāryagṛhyeṇa āryagṛhyābhyām āryagṛhyaiḥ
Dativeāryagṛhyāya āryagṛhyābhyām āryagṛhyebhyaḥ
Ablativeāryagṛhyāt āryagṛhyābhyām āryagṛhyebhyaḥ
Genitiveāryagṛhyasya āryagṛhyayoḥ āryagṛhyāṇām
Locativeāryagṛhye āryagṛhyayoḥ āryagṛhyeṣu

Compound āryagṛhya -

Adverb -āryagṛhyam -āryagṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria