Declension table of ?āryaduhitṛ

Deva

FeminineSingularDualPlural
Nominativeāryaduhitā āryaduhitārau āryaduhitāraḥ
Vocativeāryaduhitaḥ āryaduhitārau āryaduhitāraḥ
Accusativeāryaduhitāram āryaduhitārau āryaduhitṝḥ
Instrumentalāryaduhitrā āryaduhitṛbhyām āryaduhitṛbhiḥ
Dativeāryaduhitre āryaduhitṛbhyām āryaduhitṛbhyaḥ
Ablativeāryaduhituḥ āryaduhitṛbhyām āryaduhitṛbhyaḥ
Genitiveāryaduhituḥ āryaduhitroḥ āryaduhitṝṇām
Locativeāryaduhitari āryaduhitroḥ āryaduhitṛṣu

Compound āryaduhitṛ -

Adverb -āryaduhitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria