Declension table of ?āryadeśya

Deva

MasculineSingularDualPlural
Nominativeāryadeśyaḥ āryadeśyau āryadeśyāḥ
Vocativeāryadeśya āryadeśyau āryadeśyāḥ
Accusativeāryadeśyam āryadeśyau āryadeśyān
Instrumentalāryadeśyena āryadeśyābhyām āryadeśyaiḥ āryadeśyebhiḥ
Dativeāryadeśyāya āryadeśyābhyām āryadeśyebhyaḥ
Ablativeāryadeśyāt āryadeśyābhyām āryadeśyebhyaḥ
Genitiveāryadeśyasya āryadeśyayoḥ āryadeśyānām
Locativeāryadeśye āryadeśyayoḥ āryadeśyeṣu

Compound āryadeśya -

Adverb -āryadeśyam -āryadeśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria