Declension table of ?āryabrāhmaṇa

Deva

MasculineSingularDualPlural
Nominativeāryabrāhmaṇaḥ āryabrāhmaṇau āryabrāhmaṇāḥ
Vocativeāryabrāhmaṇa āryabrāhmaṇau āryabrāhmaṇāḥ
Accusativeāryabrāhmaṇam āryabrāhmaṇau āryabrāhmaṇān
Instrumentalāryabrāhmaṇena āryabrāhmaṇābhyām āryabrāhmaṇaiḥ āryabrāhmaṇebhiḥ
Dativeāryabrāhmaṇāya āryabrāhmaṇābhyām āryabrāhmaṇebhyaḥ
Ablativeāryabrāhmaṇāt āryabrāhmaṇābhyām āryabrāhmaṇebhyaḥ
Genitiveāryabrāhmaṇasya āryabrāhmaṇayoḥ āryabrāhmaṇānām
Locativeāryabrāhmaṇe āryabrāhmaṇayoḥ āryabrāhmaṇeṣu

Compound āryabrāhmaṇa -

Adverb -āryabrāhmaṇam -āryabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria