Declension table of ?āryabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativeāryabhaṭṭaḥ āryabhaṭṭau āryabhaṭṭāḥ
Vocativeāryabhaṭṭa āryabhaṭṭau āryabhaṭṭāḥ
Accusativeāryabhaṭṭam āryabhaṭṭau āryabhaṭṭān
Instrumentalāryabhaṭṭena āryabhaṭṭābhyām āryabhaṭṭaiḥ āryabhaṭṭebhiḥ
Dativeāryabhaṭṭāya āryabhaṭṭābhyām āryabhaṭṭebhyaḥ
Ablativeāryabhaṭṭāt āryabhaṭṭābhyām āryabhaṭṭebhyaḥ
Genitiveāryabhaṭṭasya āryabhaṭṭayoḥ āryabhaṭṭānām
Locativeāryabhaṭṭe āryabhaṭṭayoḥ āryabhaṭṭeṣu

Compound āryabhaṭṭa -

Adverb -āryabhaṭṭam -āryabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria