Declension table of ?āryāgīti

Deva

FeminineSingularDualPlural
Nominativeāryāgītiḥ āryāgītī āryāgītayaḥ
Vocativeāryāgīte āryāgītī āryāgītayaḥ
Accusativeāryāgītim āryāgītī āryāgītīḥ
Instrumentalāryāgītyā āryāgītibhyām āryāgītibhiḥ
Dativeāryāgītyai āryāgītaye āryāgītibhyām āryāgītibhyaḥ
Ablativeāryāgītyāḥ āryāgīteḥ āryāgītibhyām āryāgītibhyaḥ
Genitiveāryāgītyāḥ āryāgīteḥ āryāgītyoḥ āryāgītīnām
Locativeāryāgītyām āryāgītau āryāgītyoḥ āryāgītiṣu

Compound āryāgīti -

Adverb -āryāgīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria