Declension table of ?āryāgama

Deva

MasculineSingularDualPlural
Nominativeāryāgamaḥ āryāgamau āryāgamāḥ
Vocativeāryāgama āryāgamau āryāgamāḥ
Accusativeāryāgamam āryāgamau āryāgamān
Instrumentalāryāgameṇa āryāgamābhyām āryāgamaiḥ āryāgamebhiḥ
Dativeāryāgamāya āryāgamābhyām āryāgamebhyaḥ
Ablativeāryāgamāt āryāgamābhyām āryāgamebhyaḥ
Genitiveāryāgamasya āryāgamayoḥ āryāgamāṇām
Locativeāryāgame āryāgamayoḥ āryāgameṣu

Compound āryāgama -

Adverb -āryāgamam -āryāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria