Declension table of ?āryādhiṣṭhitā

Deva

FeminineSingularDualPlural
Nominativeāryādhiṣṭhitā āryādhiṣṭhite āryādhiṣṭhitāḥ
Vocativeāryādhiṣṭhite āryādhiṣṭhite āryādhiṣṭhitāḥ
Accusativeāryādhiṣṭhitām āryādhiṣṭhite āryādhiṣṭhitāḥ
Instrumentalāryādhiṣṭhitayā āryādhiṣṭhitābhyām āryādhiṣṭhitābhiḥ
Dativeāryādhiṣṭhitāyai āryādhiṣṭhitābhyām āryādhiṣṭhitābhyaḥ
Ablativeāryādhiṣṭhitāyāḥ āryādhiṣṭhitābhyām āryādhiṣṭhitābhyaḥ
Genitiveāryādhiṣṭhitāyāḥ āryādhiṣṭhitayoḥ āryādhiṣṭhitānām
Locativeāryādhiṣṭhitāyām āryādhiṣṭhitayoḥ āryādhiṣṭhitāsu

Adverb -āryādhiṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria