Declension table of ?āryādhiṣṭhita

Deva

MasculineSingularDualPlural
Nominativeāryādhiṣṭhitaḥ āryādhiṣṭhitau āryādhiṣṭhitāḥ
Vocativeāryādhiṣṭhita āryādhiṣṭhitau āryādhiṣṭhitāḥ
Accusativeāryādhiṣṭhitam āryādhiṣṭhitau āryādhiṣṭhitān
Instrumentalāryādhiṣṭhitena āryādhiṣṭhitābhyām āryādhiṣṭhitaiḥ āryādhiṣṭhitebhiḥ
Dativeāryādhiṣṭhitāya āryādhiṣṭhitābhyām āryādhiṣṭhitebhyaḥ
Ablativeāryādhiṣṭhitāt āryādhiṣṭhitābhyām āryādhiṣṭhitebhyaḥ
Genitiveāryādhiṣṭhitasya āryādhiṣṭhitayoḥ āryādhiṣṭhitānām
Locativeāryādhiṣṭhite āryādhiṣṭhitayoḥ āryādhiṣṭhiteṣu

Compound āryādhiṣṭhita -

Adverb -āryādhiṣṭhitam -āryādhiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria