Declension table of ?āryāṇaka

Deva

MasculineSingularDualPlural
Nominativeāryāṇakaḥ āryāṇakau āryāṇakāḥ
Vocativeāryāṇaka āryāṇakau āryāṇakāḥ
Accusativeāryāṇakam āryāṇakau āryāṇakān
Instrumentalāryāṇakena āryāṇakābhyām āryāṇakaiḥ āryāṇakebhiḥ
Dativeāryāṇakāya āryāṇakābhyām āryāṇakebhyaḥ
Ablativeāryāṇakāt āryāṇakābhyām āryāṇakebhyaḥ
Genitiveāryāṇakasya āryāṇakayoḥ āryāṇakānām
Locativeāryāṇake āryāṇakayoḥ āryāṇakeṣu

Compound āryāṇaka -

Adverb -āryāṇakam -āryāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria