Declension table of ?ārūḍhavatā

Deva

FeminineSingularDualPlural
Nominativeārūḍhavatā ārūḍhavate ārūḍhavatāḥ
Vocativeārūḍhavate ārūḍhavate ārūḍhavatāḥ
Accusativeārūḍhavatām ārūḍhavate ārūḍhavatāḥ
Instrumentalārūḍhavatayā ārūḍhavatābhyām ārūḍhavatābhiḥ
Dativeārūḍhavatāyai ārūḍhavatābhyām ārūḍhavatābhyaḥ
Ablativeārūḍhavatāyāḥ ārūḍhavatābhyām ārūḍhavatābhyaḥ
Genitiveārūḍhavatāyāḥ ārūḍhavatayoḥ ārūḍhavatānām
Locativeārūḍhavatāyām ārūḍhavatayoḥ ārūḍhavatāsu

Adverb -ārūḍhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria