Declension table of ?ārūḍhavat

Deva

MasculineSingularDualPlural
Nominativeārūḍhavān ārūḍhavantau ārūḍhavantaḥ
Vocativeārūḍhavan ārūḍhavantau ārūḍhavantaḥ
Accusativeārūḍhavantam ārūḍhavantau ārūḍhavataḥ
Instrumentalārūḍhavatā ārūḍhavadbhyām ārūḍhavadbhiḥ
Dativeārūḍhavate ārūḍhavadbhyām ārūḍhavadbhyaḥ
Ablativeārūḍhavataḥ ārūḍhavadbhyām ārūḍhavadbhyaḥ
Genitiveārūḍhavataḥ ārūḍhavatoḥ ārūḍhavatām
Locativeārūḍhavati ārūḍhavatoḥ ārūḍhavatsu

Compound ārūḍhavat -

Adverb -ārūḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria