Declension table of ?ārurukṣu_ā

Deva

FeminineSingularDualPlural
Nominativeārurukṣu_ā ārurukṣu_e ārurukṣu_āḥ
Vocativeārurukṣu_e ārurukṣu_e ārurukṣu_āḥ
Accusativeārurukṣu_ām ārurukṣu_e ārurukṣu_āḥ
Instrumentalārurukṣu_ayā ārurukṣu_ābhyām ārurukṣu_ābhiḥ
Dativeārurukṣu_āyai ārurukṣu_ābhyām ārurukṣu_ābhyaḥ
Ablativeārurukṣu_āyāḥ ārurukṣu_ābhyām ārurukṣu_ābhyaḥ
Genitiveārurukṣu_āyāḥ ārurukṣu_ayoḥ ārurukṣu_ānām
Locativeārurukṣu_āyām ārurukṣu_ayoḥ ārurukṣu_āsu

Adverb -ārurukṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria