Declension table of ?ārupitā

Deva

FeminineSingularDualPlural
Nominativeārupitā ārupite ārupitāḥ
Vocativeārupite ārupite ārupitāḥ
Accusativeārupitām ārupite ārupitāḥ
Instrumentalārupitayā ārupitābhyām ārupitābhiḥ
Dativeārupitāyai ārupitābhyām ārupitābhyaḥ
Ablativeārupitāyāḥ ārupitābhyām ārupitābhyaḥ
Genitiveārupitāyāḥ ārupitayoḥ ārupitānām
Locativeārupitāyām ārupitayoḥ ārupitāsu

Adverb -ārupitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria