Declension table of ?ārupita

Deva

NeuterSingularDualPlural
Nominativeārupitam ārupite ārupitāni
Vocativeārupita ārupite ārupitāni
Accusativeārupitam ārupite ārupitāni
Instrumentalārupitena ārupitābhyām ārupitaiḥ
Dativeārupitāya ārupitābhyām ārupitebhyaḥ
Ablativeārupitāt ārupitābhyām ārupitebhyaḥ
Genitiveārupitasya ārupitayoḥ ārupitānām
Locativeārupite ārupitayoḥ ārupiteṣu

Compound ārupita -

Adverb -ārupitam -ārupitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria