Declension table of ?ārupita

Deva

MasculineSingularDualPlural
Nominativeārupitaḥ ārupitau ārupitāḥ
Vocativeārupita ārupitau ārupitāḥ
Accusativeārupitam ārupitau ārupitān
Instrumentalārupitena ārupitābhyām ārupitaiḥ ārupitebhiḥ
Dativeārupitāya ārupitābhyām ārupitebhyaḥ
Ablativeārupitāt ārupitābhyām ārupitebhyaḥ
Genitiveārupitasya ārupitayoḥ ārupitānām
Locativeārupite ārupitayoḥ ārupiteṣu

Compound ārupita -

Adverb -ārupitam -ārupitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria