Declension table of ?ārujatnu_ā

Deva

FeminineSingularDualPlural
Nominativeārujatnu_ā ārujatnu_e ārujatnu_āḥ
Vocativeārujatnu_e ārujatnu_e ārujatnu_āḥ
Accusativeārujatnu_ām ārujatnu_e ārujatnu_āḥ
Instrumentalārujatnu_ayā ārujatnu_ābhyām ārujatnu_ābhiḥ
Dativeārujatnu_āyai ārujatnu_ābhyām ārujatnu_ābhyaḥ
Ablativeārujatnu_āyāḥ ārujatnu_ābhyām ārujatnu_ābhyaḥ
Genitiveārujatnu_āyāḥ ārujatnu_ayoḥ ārujatnu_ānām
Locativeārujatnu_āyām ārujatnu_ayoḥ ārujatnu_āsu

Adverb -ārujatnu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria