Declension table of ?ārujatnu

Deva

MasculineSingularDualPlural
Nominativeārujatnuḥ ārujatnū ārujatnavaḥ
Vocativeārujatno ārujatnū ārujatnavaḥ
Accusativeārujatnum ārujatnū ārujatnūn
Instrumentalārujatnunā ārujatnubhyām ārujatnubhiḥ
Dativeārujatnave ārujatnubhyām ārujatnubhyaḥ
Ablativeārujatnoḥ ārujatnubhyām ārujatnubhyaḥ
Genitiveārujatnoḥ ārujatnvoḥ ārujatnūnām
Locativeārujatnau ārujatnvoḥ ārujatnuṣu

Compound ārujatnu -

Adverb -ārujatnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria