Declension table of ?āruṣīya

Deva

NeuterSingularDualPlural
Nominativeāruṣīyam āruṣīye āruṣīyāṇi
Vocativeāruṣīya āruṣīye āruṣīyāṇi
Accusativeāruṣīyam āruṣīye āruṣīyāṇi
Instrumentalāruṣīyeṇa āruṣīyābhyām āruṣīyaiḥ
Dativeāruṣīyāya āruṣīyābhyām āruṣīyebhyaḥ
Ablativeāruṣīyāt āruṣīyābhyām āruṣīyebhyaḥ
Genitiveāruṣīyasya āruṣīyayoḥ āruṣīyāṇām
Locativeāruṣīye āruṣīyayoḥ āruṣīyeṣu

Compound āruṣīya -

Adverb -āruṣīyam -āruṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria