Declension table of ?āruṇyopanīṣad

Deva

FeminineSingularDualPlural
Nominativeāruṇyopanīṣat āruṇyopanīṣadau āruṇyopanīṣadaḥ
Vocativeāruṇyopanīṣat āruṇyopanīṣadau āruṇyopanīṣadaḥ
Accusativeāruṇyopanīṣadam āruṇyopanīṣadau āruṇyopanīṣadaḥ
Instrumentalāruṇyopanīṣadā āruṇyopanīṣadbhyām āruṇyopanīṣadbhiḥ
Dativeāruṇyopanīṣade āruṇyopanīṣadbhyām āruṇyopanīṣadbhyaḥ
Ablativeāruṇyopanīṣadaḥ āruṇyopanīṣadbhyām āruṇyopanīṣadbhyaḥ
Genitiveāruṇyopanīṣadaḥ āruṇyopanīṣadoḥ āruṇyopanīṣadām
Locativeāruṇyopanīṣadi āruṇyopanīṣadoḥ āruṇyopanīṣatsu

Compound āruṇyopanīṣat -

Adverb -āruṇyopanīṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria