Declension table of ?āruṇyaka

Deva

MasculineSingularDualPlural
Nominativeāruṇyakaḥ āruṇyakau āruṇyakāḥ
Vocativeāruṇyaka āruṇyakau āruṇyakāḥ
Accusativeāruṇyakam āruṇyakau āruṇyakān
Instrumentalāruṇyakena āruṇyakābhyām āruṇyakaiḥ āruṇyakebhiḥ
Dativeāruṇyakāya āruṇyakābhyām āruṇyakebhyaḥ
Ablativeāruṇyakāt āruṇyakābhyām āruṇyakebhyaḥ
Genitiveāruṇyakasya āruṇyakayoḥ āruṇyakānām
Locativeāruṇyake āruṇyakayoḥ āruṇyakeṣu

Compound āruṇyaka -

Adverb -āruṇyakam -āruṇyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria