Declension table of ?āruṇihotrī

Deva

FeminineSingularDualPlural
Nominativeāruṇihotrī āruṇihotryau āruṇihotryaḥ
Vocativeāruṇihotri āruṇihotryau āruṇihotryaḥ
Accusativeāruṇihotrīm āruṇihotryau āruṇihotrīḥ
Instrumentalāruṇihotryā āruṇihotrībhyām āruṇihotrībhiḥ
Dativeāruṇihotryai āruṇihotrībhyām āruṇihotrībhyaḥ
Ablativeāruṇihotryāḥ āruṇihotrībhyām āruṇihotrībhyaḥ
Genitiveāruṇihotryāḥ āruṇihotryoḥ āruṇihotrīṇām
Locativeāruṇihotryām āruṇihotryoḥ āruṇihotrīṣu

Compound āruṇihotri - āruṇihotrī -

Adverb -āruṇihotri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria