Declension table of ?āruṇihotṛ

Deva

NeuterSingularDualPlural
Nominativeāruṇihotṛ āruṇihotṛṇī āruṇihotṝṇi
Vocativeāruṇihotṛ āruṇihotṛṇī āruṇihotṝṇi
Accusativeāruṇihotṛ āruṇihotṛṇī āruṇihotṝṇi
Instrumentalāruṇihotṛṇā āruṇihotṛbhyām āruṇihotṛbhiḥ
Dativeāruṇihotṛṇe āruṇihotṛbhyām āruṇihotṛbhyaḥ
Ablativeāruṇihotṛṇaḥ āruṇihotṛbhyām āruṇihotṛbhyaḥ
Genitiveāruṇihotṛṇaḥ āruṇihotṛṇoḥ āruṇihotṝṇām
Locativeāruṇihotṛṇi āruṇihotṛṇoḥ āruṇihotṛṣu

Compound āruṇihotṛ -

Adverb -āruṇihotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria