Declension table of ?āruṇihotṛ

Deva

MasculineSingularDualPlural
Nominativeāruṇihotā āruṇihotārau āruṇihotāraḥ
Vocativeāruṇihotaḥ āruṇihotārau āruṇihotāraḥ
Accusativeāruṇihotāram āruṇihotārau āruṇihotṝn
Instrumentalāruṇihotrā āruṇihotṛbhyām āruṇihotṛbhiḥ
Dativeāruṇihotre āruṇihotṛbhyām āruṇihotṛbhyaḥ
Ablativeāruṇihotuḥ āruṇihotṛbhyām āruṇihotṛbhyaḥ
Genitiveāruṇihotuḥ āruṇihotroḥ āruṇihotṝṇām
Locativeāruṇihotari āruṇihotroḥ āruṇihotṛṣu

Compound āruṇihotṛ -

Adverb -āruṇihotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria