Declension table of ?āruṇaketukā

Deva

FeminineSingularDualPlural
Nominativeāruṇaketukā āruṇaketuke āruṇaketukāḥ
Vocativeāruṇaketuke āruṇaketuke āruṇaketukāḥ
Accusativeāruṇaketukām āruṇaketuke āruṇaketukāḥ
Instrumentalāruṇaketukayā āruṇaketukābhyām āruṇaketukābhiḥ
Dativeāruṇaketukāyai āruṇaketukābhyām āruṇaketukābhyaḥ
Ablativeāruṇaketukāyāḥ āruṇaketukābhyām āruṇaketukābhyaḥ
Genitiveāruṇaketukāyāḥ āruṇaketukayoḥ āruṇaketukānām
Locativeāruṇaketukāyām āruṇaketukayoḥ āruṇaketukāsu

Adverb -āruṇaketukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria