Declension table of ?āruṇakā

Deva

FeminineSingularDualPlural
Nominativeāruṇakā āruṇake āruṇakāḥ
Vocativeāruṇake āruṇake āruṇakāḥ
Accusativeāruṇakām āruṇake āruṇakāḥ
Instrumentalāruṇakayā āruṇakābhyām āruṇakābhiḥ
Dativeāruṇakāyai āruṇakābhyām āruṇakābhyaḥ
Ablativeāruṇakāyāḥ āruṇakābhyām āruṇakābhyaḥ
Genitiveāruṇakāyāḥ āruṇakayoḥ āruṇakānām
Locativeāruṇakāyām āruṇakayoḥ āruṇakāsu

Adverb -āruṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria