Declension table of ?āruṇaka

Deva

NeuterSingularDualPlural
Nominativeāruṇakam āruṇake āruṇakāni
Vocativeāruṇaka āruṇake āruṇakāni
Accusativeāruṇakam āruṇake āruṇakāni
Instrumentalāruṇakena āruṇakābhyām āruṇakaiḥ
Dativeāruṇakāya āruṇakābhyām āruṇakebhyaḥ
Ablativeāruṇakāt āruṇakābhyām āruṇakebhyaḥ
Genitiveāruṇakasya āruṇakayoḥ āruṇakānām
Locativeāruṇake āruṇakayoḥ āruṇakeṣu

Compound āruṇaka -

Adverb -āruṇakam -āruṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria