Declension table of ?āruṇaka

Deva

MasculineSingularDualPlural
Nominativeāruṇakaḥ āruṇakau āruṇakāḥ
Vocativeāruṇaka āruṇakau āruṇakāḥ
Accusativeāruṇakam āruṇakau āruṇakān
Instrumentalāruṇakena āruṇakābhyām āruṇakaiḥ āruṇakebhiḥ
Dativeāruṇakāya āruṇakābhyām āruṇakebhyaḥ
Ablativeāruṇakāt āruṇakābhyām āruṇakebhyaḥ
Genitiveāruṇakasya āruṇakayoḥ āruṇakānām
Locativeāruṇake āruṇakayoḥ āruṇakeṣu

Compound āruṇaka -

Adverb -āruṇakam -āruṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria