Declension table of ?ārtvijya

Deva

NeuterSingularDualPlural
Nominativeārtvijyam ārtvijye ārtvijyāni
Vocativeārtvijya ārtvijye ārtvijyāni
Accusativeārtvijyam ārtvijye ārtvijyāni
Instrumentalārtvijyena ārtvijyābhyām ārtvijyaiḥ
Dativeārtvijyāya ārtvijyābhyām ārtvijyebhyaḥ
Ablativeārtvijyāt ārtvijyābhyām ārtvijyebhyaḥ
Genitiveārtvijyasya ārtvijyayoḥ ārtvijyānām
Locativeārtvijye ārtvijyayoḥ ārtvijyeṣu

Compound ārtvijya -

Adverb -ārtvijyam -ārtvijyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria