Declension table of ?ārtihanā

Deva

FeminineSingularDualPlural
Nominativeārtihanā ārtihane ārtihanāḥ
Vocativeārtihane ārtihane ārtihanāḥ
Accusativeārtihanām ārtihane ārtihanāḥ
Instrumentalārtihanayā ārtihanābhyām ārtihanābhiḥ
Dativeārtihanāyai ārtihanābhyām ārtihanābhyaḥ
Ablativeārtihanāyāḥ ārtihanābhyām ārtihanābhyaḥ
Genitiveārtihanāyāḥ ārtihanayoḥ ārtihanānām
Locativeārtihanāyām ārtihanayoḥ ārtihanāsu

Adverb -ārtihanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria