Declension table of ?ārtihan

Deva

NeuterSingularDualPlural
Nominativeārtiha ārtihnī ārtihanī ārtihāni
Vocativeārtihan ārtiha ārtihnī ārtihanī ārtihāni
Accusativeārtiha ārtihnī ārtihanī ārtihāni
Instrumentalārtihnā ārtihabhyām ārtihabhiḥ
Dativeārtihne ārtihabhyām ārtihabhyaḥ
Ablativeārtihnaḥ ārtihabhyām ārtihabhyaḥ
Genitiveārtihnaḥ ārtihnoḥ ārtihnām
Locativeārtihni ārtihani ārtihnoḥ ārtihasu

Compound ārtiha -

Adverb -ārtiha -ārtiham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria