Declension table of ?ārtatara

Deva

NeuterSingularDualPlural
Nominativeārtataram ārtatare ārtatarāṇi
Vocativeārtatara ārtatare ārtatarāṇi
Accusativeārtataram ārtatare ārtatarāṇi
Instrumentalārtatareṇa ārtatarābhyām ārtataraiḥ
Dativeārtatarāya ārtatarābhyām ārtatarebhyaḥ
Ablativeārtatarāt ārtatarābhyām ārtatarebhyaḥ
Genitiveārtatarasya ārtatarayoḥ ārtatarāṇām
Locativeārtatare ārtatarayoḥ ārtatareṣu

Compound ārtatara -

Adverb -ārtataram -ārtatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria