Declension table of ārtatā

Deva

FeminineSingularDualPlural
Nominativeārtatā ārtate ārtatāḥ
Vocativeārtate ārtate ārtatāḥ
Accusativeārtatām ārtate ārtatāḥ
Instrumentalārtatayā ārtatābhyām ārtatābhiḥ
Dativeārtatāyai ārtatābhyām ārtatābhyaḥ
Ablativeārtatāyāḥ ārtatābhyām ārtatābhyaḥ
Genitiveārtatāyāḥ ārtatayoḥ ārtatānām
Locativeārtatāyām ārtatayoḥ ārtatāsu

Adverb -ārtatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria