Declension table of ?ārtanāda

Deva

MasculineSingularDualPlural
Nominativeārtanādaḥ ārtanādau ārtanādāḥ
Vocativeārtanāda ārtanādau ārtanādāḥ
Accusativeārtanādam ārtanādau ārtanādān
Instrumentalārtanādena ārtanādābhyām ārtanādaiḥ ārtanādebhiḥ
Dativeārtanādāya ārtanādābhyām ārtanādebhyaḥ
Ablativeārtanādāt ārtanādābhyām ārtanādebhyaḥ
Genitiveārtanādasya ārtanādayoḥ ārtanādānām
Locativeārtanāde ārtanādayoḥ ārtanādeṣu

Compound ārtanāda -

Adverb -ārtanādam -ārtanādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria