Declension table of ?ārtagala

Deva

MasculineSingularDualPlural
Nominativeārtagalaḥ ārtagalau ārtagalāḥ
Vocativeārtagala ārtagalau ārtagalāḥ
Accusativeārtagalam ārtagalau ārtagalān
Instrumentalārtagalena ārtagalābhyām ārtagalaiḥ ārtagalebhiḥ
Dativeārtagalāya ārtagalābhyām ārtagalebhyaḥ
Ablativeārtagalāt ārtagalābhyām ārtagalebhyaḥ
Genitiveārtagalasya ārtagalayoḥ ārtagalānām
Locativeārtagale ārtagalayoḥ ārtagaleṣu

Compound ārtagala -

Adverb -ārtagalam -ārtagalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria