Declension table of ?ārtabhāgī

Deva

FeminineSingularDualPlural
Nominativeārtabhāgī ārtabhāgyau ārtabhāgyaḥ
Vocativeārtabhāgi ārtabhāgyau ārtabhāgyaḥ
Accusativeārtabhāgīm ārtabhāgyau ārtabhāgīḥ
Instrumentalārtabhāgyā ārtabhāgībhyām ārtabhāgībhiḥ
Dativeārtabhāgyai ārtabhāgībhyām ārtabhāgībhyaḥ
Ablativeārtabhāgyāḥ ārtabhāgībhyām ārtabhāgībhyaḥ
Genitiveārtabhāgyāḥ ārtabhāgyoḥ ārtabhāgīnām
Locativeārtabhāgyām ārtabhāgyoḥ ārtabhāgīṣu

Compound ārtabhāgi - ārtabhāgī -

Adverb -ārtabhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria